How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article

गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४॥



ಮಂತ್ರೇಣ ಮ್ರಿಯತೇ ಯೋಗೀ ಕವಚಂ ಯನ್ನ ರಕ್ಷಿತಃ

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

ॐ ह्रीं बाहुयुग्मं सदा पातु भैरवो मम केवलम् ।

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

देवेशि देहरक्षार्थ कारणं कथ्यतां ध्रुवम्।।

वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा

 



bhairav kavach ೨೪

Report this wiki page